B 353-8 Vṛttaśataka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 353/8
Title: Vṛttaśataka
Dimensions: 24.4 x 11.5 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1671
Acc No.: NAK 5/3329
Remarks:
Reel No. B 353-8 Inventory No. 89381
Title Vṛttaśataka
Remarks commentary Vṛttaśatakavivṛtti on Maheśvara 's Vṛttaśataka
Author Nārāyaṇa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.5 x 11.3 cm
Folios 14
Lines per Folio 13–17
Foliation figures in the middle right-hand margin of the verso
Scribe Keśavajośī
Date of Copying VS 1806 ŚS 1671
Place of Copying Kāśī
Place of Deposit NAK
Accession No. 5/3329
Manuscript Features
Foliation is continued up to 4 and then after available even numbers only up to 14.
Excerpts
«Beginning of the root text:»
śrīgaṇeśāya namaḥ || ||
brahmeśacaṃdreṃdradivākarāgnir
vasvādirūpāṇi surasya yasya ||
natvācyutaṃ taṃ vyavahārasiddhyai
(2) maheśvaro vṛttaśataṃ karoti || 1 ||
«Beginning of the commentary:»
ṭīkā ||
brahmā prasiddhaḥ || īśo mahādevaḥ || caṃdro niśākaraḥ || īṃdraḥ sahasrākṣaḥ || di(3)vākaraḥ sūryaḥ || agniḥ pāvakaḥ || vasvādayo vasurudrādityāḥ || ete devā yasya acyutasya rupāṇi tam acyutaṃ natvā (4) vyavahārasidhyai vivāhopanayānādidvijātidharmasidhyai maheśvaro nāma ācāryyaḥ vṛttaśatasaṃjñakaṃ graṃthaṃ karo(5)ti || (fol. 1v1–5)
«End of the root text:»
ādau tyājyavidhis tato trayavidhiḥ prokto vidiḥ saṃskṛter
udbāhogniparigraho grahavidhi (!) bhūpābhiṣekaḥ kramāt ||
yātrāgocarasaṃ(13)kramādhikavidhir devapratiṣṭhāvidhis
cakre vṛttaśataṃ manorathasuto dṛṣṭvādya śāstrāṇyadaḥ || 102 || (fol. 14v12–13)
«End of the commentary:»
vivāhaprakaraṇaṃ || agniparigrahaprakaraṇaṃ || tato gṛhanirmāṇa vidhiḥ || tato rājābhiṣekaḥ (!) || tato yātrā (16) || gocaraprakaraṇaṃ || saṃkrāṃtiḥ || malamāsaḥ || tato devapratiṣṭhāprakaraṇaṃ || ityetai (!) prakaraṇair upanivaddhaṃ vṛttaśatākhyagraṃthamanorathanāmā (17) kaścid dvijaḥ tatputro maheśvaro mūlagranthān nāradīyasaṃhitāṃ vilokya kṛtavān || (fol. 14v15–17)
Colophon
|| iti śrīvarakalāparasamākhya jogadevasutanārāyaṇastaviracitā (!) vṛttaśatavivṛttiḥ saṃpūrṇa (!) || || saṃvat 1806 śake 1671 māghaśuddha 5 budhe || likhitaṃ kāśyāṃ goviṃdasuta keśvajośinā || (fol. 14v17–18)
Microfilm Details
Reel No. B 353/8
Date of Filming 06-10-1972
Exposures 18
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of exp.2. Text begins from exp.4
Catalogued by MS
Date 08-11-2006
Bibliography