B 353-8 Vṛttaśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 353/8
Title: Vṛttaśataka
Dimensions: 24.4 x 11.5 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1671
Acc No.: NAK 5/3329
Remarks:


Reel No. B 353-8 Inventory No. 89381

Title Vṛttaśataka

Remarks commentary Vṛttaśatakavivṛtti on Maheśvara 's Vṛttaśataka

Author Nārāyaṇa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 11.3 cm

Folios 14

Lines per Folio 13–17

Foliation figures in the middle right-hand margin of the verso

Scribe Keśavajośī

Date of Copying VS 1806 ŚS 1671

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 5/3329

Manuscript Features

Foliation is continued up to 4 and then after available even numbers only up to 14.

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ || ||

brahmeśacaṃdreṃdradivākarāgnir

vasvādirūpāṇi surasya yasya ||

natvācyutaṃ taṃ vyavahārasiddhyai

(2) maheśvaro vṛttaśataṃ karoti || 1 ||

«Beginning of the commentary:»

ṭīkā ||

brahmā prasiddhaḥ || īśo mahādevaḥ || caṃdro niśākaraḥ || īṃdraḥ sahasrākṣaḥ || di(3)vākaraḥ sūryaḥ || agniḥ pāvakaḥ || vasvādayo vasurudrādityāḥ || ete devā yasya acyutasya rupāṇi tam acyutaṃ natvā (4) vyavahārasidhyai vivāhopanayānādidvijātidharmasidhyai maheśvaro nāma ācāryyaḥ vṛttaśatasaṃjñakaṃ graṃthaṃ karo(5)ti || (fol. 1v1–5)

«End of the root text:»

ādau tyājyavidhis tato trayavidhiḥ prokto vidiḥ saṃskṛter

udbāhogniparigraho grahavidhi (!) bhūpābhiṣekaḥ kramāt ||

yātrāgocarasaṃ(13)kramādhikavidhir devapratiṣṭhāvidhis

cakre vṛttaśataṃ manorathasuto dṛṣṭvādya śāstrāṇyadaḥ || 102 || (fol. 14v12–13)

«End of the commentary:»

vivāhaprakaraṇaṃ || agniparigrahaprakaraṇaṃ || tato gṛhanirmāṇa vidhiḥ || tato rājābhiṣekaḥ (!) || tato yātrā (16) || gocaraprakaraṇaṃ || saṃkrāṃtiḥ || malamāsaḥ || tato devapratiṣṭhāprakaraṇaṃ || ityetai (!) prakaraṇair upanivaddhaṃ vṛttaśatākhyagraṃthamanorathanāmā (17) kaścid dvijaḥ tatputro maheśvaro mūlagranthān nāradīyasaṃhitāṃ vilokya kṛtavān || (fol. 14v15–17)

Colophon

|| iti śrīvarakalāparasamākhya jogadevasutanārāyaṇastaviracitā (!) vṛttaśatavivṛttiḥ saṃpūrṇa (!) || || saṃvat 1806 śake 1671 māghaśuddha 5 budhe || likhitaṃ kāśyāṃ goviṃdasuta keśvajośinā || (fol. 14v17–18)

Microfilm Details

Reel No. B 353/8

Date of Filming 06-10-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of exp.2. Text begins from exp.4

Catalogued by MS

Date 08-11-2006

Bibliography